Declension table of ?mūlin

Deva

MasculineSingularDualPlural
Nominativemūlī mūlinau mūlinaḥ
Vocativemūlin mūlinau mūlinaḥ
Accusativemūlinam mūlinau mūlinaḥ
Instrumentalmūlinā mūlibhyām mūlibhiḥ
Dativemūline mūlibhyām mūlibhyaḥ
Ablativemūlinaḥ mūlibhyām mūlibhyaḥ
Genitivemūlinaḥ mūlinoḥ mūlinām
Locativemūlini mūlinoḥ mūliṣu

Compound mūli -

Adverb -mūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria