Declension table of ?mūlīkaraṇa

Deva

NeuterSingularDualPlural
Nominativemūlīkaraṇam mūlīkaraṇe mūlīkaraṇāni
Vocativemūlīkaraṇa mūlīkaraṇe mūlīkaraṇāni
Accusativemūlīkaraṇam mūlīkaraṇe mūlīkaraṇāni
Instrumentalmūlīkaraṇena mūlīkaraṇābhyām mūlīkaraṇaiḥ
Dativemūlīkaraṇāya mūlīkaraṇābhyām mūlīkaraṇebhyaḥ
Ablativemūlīkaraṇāt mūlīkaraṇābhyām mūlīkaraṇebhyaḥ
Genitivemūlīkaraṇasya mūlīkaraṇayoḥ mūlīkaraṇānām
Locativemūlīkaraṇe mūlīkaraṇayoḥ mūlīkaraṇeṣu

Compound mūlīkaraṇa -

Adverb -mūlīkaraṇam -mūlīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria