Declension table of ?mūlībhūta

Deva

MasculineSingularDualPlural
Nominativemūlībhūtaḥ mūlībhūtau mūlībhūtāḥ
Vocativemūlībhūta mūlībhūtau mūlībhūtāḥ
Accusativemūlībhūtam mūlībhūtau mūlībhūtān
Instrumentalmūlībhūtena mūlībhūtābhyām mūlībhūtaiḥ mūlībhūtebhiḥ
Dativemūlībhūtāya mūlībhūtābhyām mūlībhūtebhyaḥ
Ablativemūlībhūtāt mūlībhūtābhyām mūlībhūtebhyaḥ
Genitivemūlībhūtasya mūlībhūtayoḥ mūlībhūtānām
Locativemūlībhūte mūlībhūtayoḥ mūlībhūteṣu

Compound mūlībhūta -

Adverb -mūlībhūtam -mūlībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria