Declension table of ?mūlaśāntipaddhati

Deva

FeminineSingularDualPlural
Nominativemūlaśāntipaddhatiḥ mūlaśāntipaddhatī mūlaśāntipaddhatayaḥ
Vocativemūlaśāntipaddhate mūlaśāntipaddhatī mūlaśāntipaddhatayaḥ
Accusativemūlaśāntipaddhatim mūlaśāntipaddhatī mūlaśāntipaddhatīḥ
Instrumentalmūlaśāntipaddhatyā mūlaśāntipaddhatibhyām mūlaśāntipaddhatibhiḥ
Dativemūlaśāntipaddhatyai mūlaśāntipaddhataye mūlaśāntipaddhatibhyām mūlaśāntipaddhatibhyaḥ
Ablativemūlaśāntipaddhatyāḥ mūlaśāntipaddhateḥ mūlaśāntipaddhatibhyām mūlaśāntipaddhatibhyaḥ
Genitivemūlaśāntipaddhatyāḥ mūlaśāntipaddhateḥ mūlaśāntipaddhatyoḥ mūlaśāntipaddhatīnām
Locativemūlaśāntipaddhatyām mūlaśāntipaddhatau mūlaśāntipaddhatyoḥ mūlaśāntipaddhatiṣu

Compound mūlaśāntipaddhati -

Adverb -mūlaśāntipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria