Declension table of ?mūlavitta

Deva

NeuterSingularDualPlural
Nominativemūlavittam mūlavitte mūlavittāni
Vocativemūlavitta mūlavitte mūlavittāni
Accusativemūlavittam mūlavitte mūlavittāni
Instrumentalmūlavittena mūlavittābhyām mūlavittaiḥ
Dativemūlavittāya mūlavittābhyām mūlavittebhyaḥ
Ablativemūlavittāt mūlavittābhyām mūlavittebhyaḥ
Genitivemūlavittasya mūlavittayoḥ mūlavittānām
Locativemūlavitte mūlavittayoḥ mūlavitteṣu

Compound mūlavitta -

Adverb -mūlavittam -mūlavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria