Declension table of ?mūlavidyā

Deva

FeminineSingularDualPlural
Nominativemūlavidyā mūlavidye mūlavidyāḥ
Vocativemūlavidye mūlavidye mūlavidyāḥ
Accusativemūlavidyām mūlavidye mūlavidyāḥ
Instrumentalmūlavidyayā mūlavidyābhyām mūlavidyābhiḥ
Dativemūlavidyāyai mūlavidyābhyām mūlavidyābhyaḥ
Ablativemūlavidyāyāḥ mūlavidyābhyām mūlavidyābhyaḥ
Genitivemūlavidyāyāḥ mūlavidyayoḥ mūlavidyānām
Locativemūlavidyāyām mūlavidyayoḥ mūlavidyāsu

Adverb -mūlavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria