Declension table of ?mūlasaṅgha

Deva

MasculineSingularDualPlural
Nominativemūlasaṅghaḥ mūlasaṅghau mūlasaṅghāḥ
Vocativemūlasaṅgha mūlasaṅghau mūlasaṅghāḥ
Accusativemūlasaṅgham mūlasaṅghau mūlasaṅghān
Instrumentalmūlasaṅghena mūlasaṅghābhyām mūlasaṅghaiḥ mūlasaṅghebhiḥ
Dativemūlasaṅghāya mūlasaṅghābhyām mūlasaṅghebhyaḥ
Ablativemūlasaṅghāt mūlasaṅghābhyām mūlasaṅghebhyaḥ
Genitivemūlasaṅghasya mūlasaṅghayoḥ mūlasaṅghānām
Locativemūlasaṅghe mūlasaṅghayoḥ mūlasaṅgheṣu

Compound mūlasaṅgha -

Adverb -mūlasaṅgham -mūlasaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria