Declension table of ?mūlasādhana

Deva

NeuterSingularDualPlural
Nominativemūlasādhanam mūlasādhane mūlasādhanāni
Vocativemūlasādhana mūlasādhane mūlasādhanāni
Accusativemūlasādhanam mūlasādhane mūlasādhanāni
Instrumentalmūlasādhanena mūlasādhanābhyām mūlasādhanaiḥ
Dativemūlasādhanāya mūlasādhanābhyām mūlasādhanebhyaḥ
Ablativemūlasādhanāt mūlasādhanābhyām mūlasādhanebhyaḥ
Genitivemūlasādhanasya mūlasādhanayoḥ mūlasādhanānām
Locativemūlasādhane mūlasādhanayoḥ mūlasādhaneṣu

Compound mūlasādhana -

Adverb -mūlasādhanam -mūlasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria