Declension table of ?mūlarāśi

Deva

MasculineSingularDualPlural
Nominativemūlarāśiḥ mūlarāśī mūlarāśayaḥ
Vocativemūlarāśe mūlarāśī mūlarāśayaḥ
Accusativemūlarāśim mūlarāśī mūlarāśīn
Instrumentalmūlarāśinā mūlarāśibhyām mūlarāśibhiḥ
Dativemūlarāśaye mūlarāśibhyām mūlarāśibhyaḥ
Ablativemūlarāśeḥ mūlarāśibhyām mūlarāśibhyaḥ
Genitivemūlarāśeḥ mūlarāśyoḥ mūlarāśīnām
Locativemūlarāśau mūlarāśyoḥ mūlarāśiṣu

Compound mūlarāśi -

Adverb -mūlarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria