Declension table of ?mūlapraṇihitā

Deva

FeminineSingularDualPlural
Nominativemūlapraṇihitā mūlapraṇihite mūlapraṇihitāḥ
Vocativemūlapraṇihite mūlapraṇihite mūlapraṇihitāḥ
Accusativemūlapraṇihitām mūlapraṇihite mūlapraṇihitāḥ
Instrumentalmūlapraṇihitayā mūlapraṇihitābhyām mūlapraṇihitābhiḥ
Dativemūlapraṇihitāyai mūlapraṇihitābhyām mūlapraṇihitābhyaḥ
Ablativemūlapraṇihitāyāḥ mūlapraṇihitābhyām mūlapraṇihitābhyaḥ
Genitivemūlapraṇihitāyāḥ mūlapraṇihitayoḥ mūlapraṇihitānām
Locativemūlapraṇihitāyām mūlapraṇihitayoḥ mūlapraṇihitāsu

Adverb -mūlapraṇihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria