Declension table of ?mūlaphalāśana

Deva

NeuterSingularDualPlural
Nominativemūlaphalāśanam mūlaphalāśane mūlaphalāśanāni
Vocativemūlaphalāśana mūlaphalāśane mūlaphalāśanāni
Accusativemūlaphalāśanam mūlaphalāśane mūlaphalāśanāni
Instrumentalmūlaphalāśanena mūlaphalāśanābhyām mūlaphalāśanaiḥ
Dativemūlaphalāśanāya mūlaphalāśanābhyām mūlaphalāśanebhyaḥ
Ablativemūlaphalāśanāt mūlaphalāśanābhyām mūlaphalāśanebhyaḥ
Genitivemūlaphalāśanasya mūlaphalāśanayoḥ mūlaphalāśanānām
Locativemūlaphalāśane mūlaphalāśanayoḥ mūlaphalāśaneṣu

Compound mūlaphalāśana -

Adverb -mūlaphalāśanam -mūlaphalāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria