Declension table of ?mūlaphalāśana

Deva

MasculineSingularDualPlural
Nominativemūlaphalāśanaḥ mūlaphalāśanau mūlaphalāśanāḥ
Vocativemūlaphalāśana mūlaphalāśanau mūlaphalāśanāḥ
Accusativemūlaphalāśanam mūlaphalāśanau mūlaphalāśanān
Instrumentalmūlaphalāśanena mūlaphalāśanābhyām mūlaphalāśanaiḥ mūlaphalāśanebhiḥ
Dativemūlaphalāśanāya mūlaphalāśanābhyām mūlaphalāśanebhyaḥ
Ablativemūlaphalāśanāt mūlaphalāśanābhyām mūlaphalāśanebhyaḥ
Genitivemūlaphalāśanasya mūlaphalāśanayoḥ mūlaphalāśanānām
Locativemūlaphalāśane mūlaphalāśanayoḥ mūlaphalāśaneṣu

Compound mūlaphalāśana -

Adverb -mūlaphalāśanam -mūlaphalāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria