Declension table of ?mūlanikṛntana

Deva

NeuterSingularDualPlural
Nominativemūlanikṛntanam mūlanikṛntane mūlanikṛntanāni
Vocativemūlanikṛntana mūlanikṛntane mūlanikṛntanāni
Accusativemūlanikṛntanam mūlanikṛntane mūlanikṛntanāni
Instrumentalmūlanikṛntanena mūlanikṛntanābhyām mūlanikṛntanaiḥ
Dativemūlanikṛntanāya mūlanikṛntanābhyām mūlanikṛntanebhyaḥ
Ablativemūlanikṛntanāt mūlanikṛntanābhyām mūlanikṛntanebhyaḥ
Genitivemūlanikṛntanasya mūlanikṛntanayoḥ mūlanikṛntanānām
Locativemūlanikṛntane mūlanikṛntanayoḥ mūlanikṛntaneṣu

Compound mūlanikṛntana -

Adverb -mūlanikṛntanam -mūlanikṛntanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria