Declension table of ?mūlanagara

Deva

NeuterSingularDualPlural
Nominativemūlanagaram mūlanagare mūlanagarāṇi
Vocativemūlanagara mūlanagare mūlanagarāṇi
Accusativemūlanagaram mūlanagare mūlanagarāṇi
Instrumentalmūlanagareṇa mūlanagarābhyām mūlanagaraiḥ
Dativemūlanagarāya mūlanagarābhyām mūlanagarebhyaḥ
Ablativemūlanagarāt mūlanagarābhyām mūlanagarebhyaḥ
Genitivemūlanagarasya mūlanagarayoḥ mūlanagarāṇām
Locativemūlanagare mūlanagarayoḥ mūlanagareṣu

Compound mūlanagara -

Adverb -mūlanagaram -mūlanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria