Declension table of ?mūlamantramaya

Deva

NeuterSingularDualPlural
Nominativemūlamantramayam mūlamantramaye mūlamantramayāṇi
Vocativemūlamantramaya mūlamantramaye mūlamantramayāṇi
Accusativemūlamantramayam mūlamantramaye mūlamantramayāṇi
Instrumentalmūlamantramayeṇa mūlamantramayābhyām mūlamantramayaiḥ
Dativemūlamantramayāya mūlamantramayābhyām mūlamantramayebhyaḥ
Ablativemūlamantramayāt mūlamantramayābhyām mūlamantramayebhyaḥ
Genitivemūlamantramayasya mūlamantramayayoḥ mūlamantramayāṇām
Locativemūlamantramaye mūlamantramayayoḥ mūlamantramayeṣu

Compound mūlamantramaya -

Adverb -mūlamantramayam -mūlamantramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria