Declension table of ?mūlamāthurīya

Deva

NeuterSingularDualPlural
Nominativemūlamāthurīyam mūlamāthurīye mūlamāthurīyāṇi
Vocativemūlamāthurīya mūlamāthurīye mūlamāthurīyāṇi
Accusativemūlamāthurīyam mūlamāthurīye mūlamāthurīyāṇi
Instrumentalmūlamāthurīyeṇa mūlamāthurīyābhyām mūlamāthurīyaiḥ
Dativemūlamāthurīyāya mūlamāthurīyābhyām mūlamāthurīyebhyaḥ
Ablativemūlamāthurīyāt mūlamāthurīyābhyām mūlamāthurīyebhyaḥ
Genitivemūlamāthurīyasya mūlamāthurīyayoḥ mūlamāthurīyāṇām
Locativemūlamāthurīye mūlamāthurīyayoḥ mūlamāthurīyeṣu

Compound mūlamāthurīya -

Adverb -mūlamāthurīyam -mūlamāthurīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria