Declension table of ?mūlamādhavatīrtha

Deva

NeuterSingularDualPlural
Nominativemūlamādhavatīrtham mūlamādhavatīrthe mūlamādhavatīrthāni
Vocativemūlamādhavatīrtha mūlamādhavatīrthe mūlamādhavatīrthāni
Accusativemūlamādhavatīrtham mūlamādhavatīrthe mūlamādhavatīrthāni
Instrumentalmūlamādhavatīrthena mūlamādhavatīrthābhyām mūlamādhavatīrthaiḥ
Dativemūlamādhavatīrthāya mūlamādhavatīrthābhyām mūlamādhavatīrthebhyaḥ
Ablativemūlamādhavatīrthāt mūlamādhavatīrthābhyām mūlamādhavatīrthebhyaḥ
Genitivemūlamādhavatīrthasya mūlamādhavatīrthayoḥ mūlamādhavatīrthānām
Locativemūlamādhavatīrthe mūlamādhavatīrthayoḥ mūlamādhavatīrtheṣu

Compound mūlamādhavatīrtha -

Adverb -mūlamādhavatīrtham -mūlamādhavatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria