Declension table of ?mūlamādhava

Deva

MasculineSingularDualPlural
Nominativemūlamādhavaḥ mūlamādhavau mūlamādhavāḥ
Vocativemūlamādhava mūlamādhavau mūlamādhavāḥ
Accusativemūlamādhavam mūlamādhavau mūlamādhavān
Instrumentalmūlamādhavena mūlamādhavābhyām mūlamādhavaiḥ mūlamādhavebhiḥ
Dativemūlamādhavāya mūlamādhavābhyām mūlamādhavebhyaḥ
Ablativemūlamādhavāt mūlamādhavābhyām mūlamādhavebhyaḥ
Genitivemūlamādhavasya mūlamādhavayoḥ mūlamādhavānām
Locativemūlamādhave mūlamādhavayoḥ mūlamādhaveṣu

Compound mūlamādhava -

Adverb -mūlamādhavam -mūlamādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria