Declension table of ?mūlakhānaka

Deva

MasculineSingularDualPlural
Nominativemūlakhānakaḥ mūlakhānakau mūlakhānakāḥ
Vocativemūlakhānaka mūlakhānakau mūlakhānakāḥ
Accusativemūlakhānakam mūlakhānakau mūlakhānakān
Instrumentalmūlakhānakena mūlakhānakābhyām mūlakhānakaiḥ mūlakhānakebhiḥ
Dativemūlakhānakāya mūlakhānakābhyām mūlakhānakebhyaḥ
Ablativemūlakhānakāt mūlakhānakābhyām mūlakhānakebhyaḥ
Genitivemūlakhānakasya mūlakhānakayoḥ mūlakhānakānām
Locativemūlakhānake mūlakhānakayoḥ mūlakhānakeṣu

Compound mūlakhānaka -

Adverb -mūlakhānakam -mūlakhānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria