Declension table of ?mūlakarman

Deva

NeuterSingularDualPlural
Nominativemūlakarma mūlakarmaṇī mūlakarmāṇi
Vocativemūlakarman mūlakarma mūlakarmaṇī mūlakarmāṇi
Accusativemūlakarma mūlakarmaṇī mūlakarmāṇi
Instrumentalmūlakarmaṇā mūlakarmabhyām mūlakarmabhiḥ
Dativemūlakarmaṇe mūlakarmabhyām mūlakarmabhyaḥ
Ablativemūlakarmaṇaḥ mūlakarmabhyām mūlakarmabhyaḥ
Genitivemūlakarmaṇaḥ mūlakarmaṇoḥ mūlakarmaṇām
Locativemūlakarmaṇi mūlakarmaṇoḥ mūlakarmasu

Compound mūlakarma -

Adverb -mūlakarma -mūlakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria