Declension table of ?mūlakapotī

Deva

FeminineSingularDualPlural
Nominativemūlakapotī mūlakapotyau mūlakapotyaḥ
Vocativemūlakapoti mūlakapotyau mūlakapotyaḥ
Accusativemūlakapotīm mūlakapotyau mūlakapotīḥ
Instrumentalmūlakapotyā mūlakapotībhyām mūlakapotībhiḥ
Dativemūlakapotyai mūlakapotībhyām mūlakapotībhyaḥ
Ablativemūlakapotyāḥ mūlakapotībhyām mūlakapotībhyaḥ
Genitivemūlakapotyāḥ mūlakapotyoḥ mūlakapotīnām
Locativemūlakapotyām mūlakapotyoḥ mūlakapotīṣu

Compound mūlakapoti - mūlakapotī -

Adverb -mūlakapoti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria