Declension table of ?mūlakaparṇī

Deva

FeminineSingularDualPlural
Nominativemūlakaparṇī mūlakaparṇyau mūlakaparṇyaḥ
Vocativemūlakaparṇi mūlakaparṇyau mūlakaparṇyaḥ
Accusativemūlakaparṇīm mūlakaparṇyau mūlakaparṇīḥ
Instrumentalmūlakaparṇyā mūlakaparṇībhyām mūlakaparṇībhiḥ
Dativemūlakaparṇyai mūlakaparṇībhyām mūlakaparṇībhyaḥ
Ablativemūlakaparṇyāḥ mūlakaparṇībhyām mūlakaparṇībhyaḥ
Genitivemūlakaparṇyāḥ mūlakaparṇyoḥ mūlakaparṇīnām
Locativemūlakaparṇyām mūlakaparṇyoḥ mūlakaparṇīṣu

Compound mūlakaparṇi - mūlakaparṇī -

Adverb -mūlakaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria