Declension table of ?mūlaharatva

Deva

NeuterSingularDualPlural
Nominativemūlaharatvam mūlaharatve mūlaharatvāni
Vocativemūlaharatva mūlaharatve mūlaharatvāni
Accusativemūlaharatvam mūlaharatve mūlaharatvāni
Instrumentalmūlaharatvena mūlaharatvābhyām mūlaharatvaiḥ
Dativemūlaharatvāya mūlaharatvābhyām mūlaharatvebhyaḥ
Ablativemūlaharatvāt mūlaharatvābhyām mūlaharatvebhyaḥ
Genitivemūlaharatvasya mūlaharatvayoḥ mūlaharatvānām
Locativemūlaharatve mūlaharatvayoḥ mūlaharatveṣu

Compound mūlaharatva -

Adverb -mūlaharatvam -mūlaharatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria