Declension table of ?mūladvāravatī

Deva

FeminineSingularDualPlural
Nominativemūladvāravatī mūladvāravatyau mūladvāravatyaḥ
Vocativemūladvāravati mūladvāravatyau mūladvāravatyaḥ
Accusativemūladvāravatīm mūladvāravatyau mūladvāravatīḥ
Instrumentalmūladvāravatyā mūladvāravatībhyām mūladvāravatībhiḥ
Dativemūladvāravatyai mūladvāravatībhyām mūladvāravatībhyaḥ
Ablativemūladvāravatyāḥ mūladvāravatībhyām mūladvāravatībhyaḥ
Genitivemūladvāravatyāḥ mūladvāravatyoḥ mūladvāravatīnām
Locativemūladvāravatyām mūladvāravatyoḥ mūladvāravatīṣu

Compound mūladvāravati - mūladvāravatī -

Adverb -mūladvāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria