Declension table of ?mūladhātu

Deva

MasculineSingularDualPlural
Nominativemūladhātuḥ mūladhātū mūladhātavaḥ
Vocativemūladhāto mūladhātū mūladhātavaḥ
Accusativemūladhātum mūladhātū mūladhātūn
Instrumentalmūladhātunā mūladhātubhyām mūladhātubhiḥ
Dativemūladhātave mūladhātubhyām mūladhātubhyaḥ
Ablativemūladhātoḥ mūladhātubhyām mūladhātubhyaḥ
Genitivemūladhātoḥ mūladhātvoḥ mūladhātūnām
Locativemūladhātau mūladhātvoḥ mūladhātuṣu

Compound mūladhātu -

Adverb -mūladhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria