Declension table of ?mūlaccheda

Deva

MasculineSingularDualPlural
Nominativemūlacchedaḥ mūlacchedau mūlacchedāḥ
Vocativemūlaccheda mūlacchedau mūlacchedāḥ
Accusativemūlacchedam mūlacchedau mūlacchedān
Instrumentalmūlacchedena mūlacchedābhyām mūlacchedaiḥ mūlacchedebhiḥ
Dativemūlacchedāya mūlacchedābhyām mūlacchedebhyaḥ
Ablativemūlacchedāt mūlacchedābhyām mūlacchedebhyaḥ
Genitivemūlacchedasya mūlacchedayoḥ mūlacchedānām
Locativemūlacchede mūlacchedayoḥ mūlacchedeṣu

Compound mūlaccheda -

Adverb -mūlacchedam -mūlacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria