Declension table of ?mūlabhūta

Deva

NeuterSingularDualPlural
Nominativemūlabhūtam mūlabhūte mūlabhūtāni
Vocativemūlabhūta mūlabhūte mūlabhūtāni
Accusativemūlabhūtam mūlabhūte mūlabhūtāni
Instrumentalmūlabhūtena mūlabhūtābhyām mūlabhūtaiḥ
Dativemūlabhūtāya mūlabhūtābhyām mūlabhūtebhyaḥ
Ablativemūlabhūtāt mūlabhūtābhyām mūlabhūtebhyaḥ
Genitivemūlabhūtasya mūlabhūtayoḥ mūlabhūtānām
Locativemūlabhūte mūlabhūtayoḥ mūlabhūteṣu

Compound mūlabhūta -

Adverb -mūlabhūtam -mūlabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria