Declension table of ?mūlabhavā

Deva

FeminineSingularDualPlural
Nominativemūlabhavā mūlabhave mūlabhavāḥ
Vocativemūlabhave mūlabhave mūlabhavāḥ
Accusativemūlabhavām mūlabhave mūlabhavāḥ
Instrumentalmūlabhavayā mūlabhavābhyām mūlabhavābhiḥ
Dativemūlabhavāyai mūlabhavābhyām mūlabhavābhyaḥ
Ablativemūlabhavāyāḥ mūlabhavābhyām mūlabhavābhyaḥ
Genitivemūlabhavāyāḥ mūlabhavayoḥ mūlabhavānām
Locativemūlabhavāyām mūlabhavayoḥ mūlabhavāsu

Adverb -mūlabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria