Declension table of ?mūlabhāga

Deva

MasculineSingularDualPlural
Nominativemūlabhāgaḥ mūlabhāgau mūlabhāgāḥ
Vocativemūlabhāga mūlabhāgau mūlabhāgāḥ
Accusativemūlabhāgam mūlabhāgau mūlabhāgān
Instrumentalmūlabhāgena mūlabhāgābhyām mūlabhāgaiḥ mūlabhāgebhiḥ
Dativemūlabhāgāya mūlabhāgābhyām mūlabhāgebhyaḥ
Ablativemūlabhāgāt mūlabhāgābhyām mūlabhāgebhyaḥ
Genitivemūlabhāgasya mūlabhāgayoḥ mūlabhāgānām
Locativemūlabhāge mūlabhāgayoḥ mūlabhāgeṣu

Compound mūlabhāga -

Adverb -mūlabhāgam -mūlabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria