Declension table of ?mūlabhṛtya

Deva

MasculineSingularDualPlural
Nominativemūlabhṛtyaḥ mūlabhṛtyau mūlabhṛtyāḥ
Vocativemūlabhṛtya mūlabhṛtyau mūlabhṛtyāḥ
Accusativemūlabhṛtyam mūlabhṛtyau mūlabhṛtyān
Instrumentalmūlabhṛtyena mūlabhṛtyābhyām mūlabhṛtyaiḥ mūlabhṛtyebhiḥ
Dativemūlabhṛtyāya mūlabhṛtyābhyām mūlabhṛtyebhyaḥ
Ablativemūlabhṛtyāt mūlabhṛtyābhyām mūlabhṛtyebhyaḥ
Genitivemūlabhṛtyasya mūlabhṛtyayoḥ mūlabhṛtyānām
Locativemūlabhṛtye mūlabhṛtyayoḥ mūlabhṛtyeṣu

Compound mūlabhṛtya -

Adverb -mūlabhṛtyam -mūlabhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria