Declension table of ?mūlāyatana

Deva

NeuterSingularDualPlural
Nominativemūlāyatanam mūlāyatane mūlāyatanāni
Vocativemūlāyatana mūlāyatane mūlāyatanāni
Accusativemūlāyatanam mūlāyatane mūlāyatanāni
Instrumentalmūlāyatanena mūlāyatanābhyām mūlāyatanaiḥ
Dativemūlāyatanāya mūlāyatanābhyām mūlāyatanebhyaḥ
Ablativemūlāyatanāt mūlāyatanābhyām mūlāyatanebhyaḥ
Genitivemūlāyatanasya mūlāyatanayoḥ mūlāyatanānām
Locativemūlāyatane mūlāyatanayoḥ mūlāyataneṣu

Compound mūlāyatana -

Adverb -mūlāyatanam -mūlāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria