Declension table of ?mūlāhva

Deva

NeuterSingularDualPlural
Nominativemūlāhvam mūlāhve mūlāhvāni
Vocativemūlāhva mūlāhve mūlāhvāni
Accusativemūlāhvam mūlāhve mūlāhvāni
Instrumentalmūlāhvena mūlāhvābhyām mūlāhvaiḥ
Dativemūlāhvāya mūlāhvābhyām mūlāhvebhyaḥ
Ablativemūlāhvāt mūlāhvābhyām mūlāhvebhyaḥ
Genitivemūlāhvasya mūlāhvayoḥ mūlāhvānām
Locativemūlāhve mūlāhvayoḥ mūlāhveṣu

Compound mūlāhva -

Adverb -mūlāhvam -mūlāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria