Declension table of ?mūkiman

Deva

MasculineSingularDualPlural
Nominativemūkimā mūkimānau mūkimānaḥ
Vocativemūkiman mūkimānau mūkimānaḥ
Accusativemūkimānam mūkimānau mūkimnaḥ
Instrumentalmūkimnā mūkimabhyām mūkimabhiḥ
Dativemūkimne mūkimabhyām mūkimabhyaḥ
Ablativemūkimnaḥ mūkimabhyām mūkimabhyaḥ
Genitivemūkimnaḥ mūkimnoḥ mūkimnām
Locativemūkimni mūkimani mūkimnoḥ mūkimasu

Compound mūkima -

Adverb -mūkimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria