Declension table of ?mūkatva

Deva

NeuterSingularDualPlural
Nominativemūkatvam mūkatve mūkatvāni
Vocativemūkatva mūkatve mūkatvāni
Accusativemūkatvam mūkatve mūkatvāni
Instrumentalmūkatvena mūkatvābhyām mūkatvaiḥ
Dativemūkatvāya mūkatvābhyām mūkatvebhyaḥ
Ablativemūkatvāt mūkatvābhyām mūkatvebhyaḥ
Genitivemūkatvasya mūkatvayoḥ mūkatvānām
Locativemūkatve mūkatvayoḥ mūkatveṣu

Compound mūkatva -

Adverb -mūkatvam -mūkatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria