Declension table of ?mūkatā

Deva

FeminineSingularDualPlural
Nominativemūkatā mūkate mūkatāḥ
Vocativemūkate mūkate mūkatāḥ
Accusativemūkatām mūkate mūkatāḥ
Instrumentalmūkatayā mūkatābhyām mūkatābhiḥ
Dativemūkatāyai mūkatābhyām mūkatābhyaḥ
Ablativemūkatāyāḥ mūkatābhyām mūkatābhyaḥ
Genitivemūkatāyāḥ mūkatayoḥ mūkatānām
Locativemūkatāyām mūkatayoḥ mūkatāsu

Adverb -mūkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria