Declension table of ?mūṣitā

Deva

FeminineSingularDualPlural
Nominativemūṣitā mūṣite mūṣitāḥ
Vocativemūṣite mūṣite mūṣitāḥ
Accusativemūṣitām mūṣite mūṣitāḥ
Instrumentalmūṣitayā mūṣitābhyām mūṣitābhiḥ
Dativemūṣitāyai mūṣitābhyām mūṣitābhyaḥ
Ablativemūṣitāyāḥ mūṣitābhyām mūṣitābhyaḥ
Genitivemūṣitāyāḥ mūṣitayoḥ mūṣitānām
Locativemūṣitāyām mūṣitayoḥ mūṣitāsu

Adverb -mūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria