Declension table of ?mūṣiparṇikā

Deva

FeminineSingularDualPlural
Nominativemūṣiparṇikā mūṣiparṇike mūṣiparṇikāḥ
Vocativemūṣiparṇike mūṣiparṇike mūṣiparṇikāḥ
Accusativemūṣiparṇikām mūṣiparṇike mūṣiparṇikāḥ
Instrumentalmūṣiparṇikayā mūṣiparṇikābhyām mūṣiparṇikābhiḥ
Dativemūṣiparṇikāyai mūṣiparṇikābhyām mūṣiparṇikābhyaḥ
Ablativemūṣiparṇikāyāḥ mūṣiparṇikābhyām mūṣiparṇikābhyaḥ
Genitivemūṣiparṇikāyāḥ mūṣiparṇikayoḥ mūṣiparṇikānām
Locativemūṣiparṇikāyām mūṣiparṇikayoḥ mūṣiparṇikāsu

Adverb -mūṣiparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria