Declension table of ?mūṣikaratha

Deva

MasculineSingularDualPlural
Nominativemūṣikarathaḥ mūṣikarathau mūṣikarathāḥ
Vocativemūṣikaratha mūṣikarathau mūṣikarathāḥ
Accusativemūṣikaratham mūṣikarathau mūṣikarathān
Instrumentalmūṣikarathena mūṣikarathābhyām mūṣikarathaiḥ mūṣikarathebhiḥ
Dativemūṣikarathāya mūṣikarathābhyām mūṣikarathebhyaḥ
Ablativemūṣikarathāt mūṣikarathābhyām mūṣikarathebhyaḥ
Genitivemūṣikarathasya mūṣikarathayoḥ mūṣikarathānām
Locativemūṣikarathe mūṣikarathayoḥ mūṣikaratheṣu

Compound mūṣikaratha -

Adverb -mūṣikaratham -mūṣikarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria