Declension table of ?mūṣikanirviśeṣa

Deva

MasculineSingularDualPlural
Nominativemūṣikanirviśeṣaḥ mūṣikanirviśeṣau mūṣikanirviśeṣāḥ
Vocativemūṣikanirviśeṣa mūṣikanirviśeṣau mūṣikanirviśeṣāḥ
Accusativemūṣikanirviśeṣam mūṣikanirviśeṣau mūṣikanirviśeṣān
Instrumentalmūṣikanirviśeṣeṇa mūṣikanirviśeṣābhyām mūṣikanirviśeṣaiḥ mūṣikanirviśeṣebhiḥ
Dativemūṣikanirviśeṣāya mūṣikanirviśeṣābhyām mūṣikanirviśeṣebhyaḥ
Ablativemūṣikanirviśeṣāt mūṣikanirviśeṣābhyām mūṣikanirviśeṣebhyaḥ
Genitivemūṣikanirviśeṣasya mūṣikanirviśeṣayoḥ mūṣikanirviśeṣāṇām
Locativemūṣikanirviśeṣe mūṣikanirviśeṣayoḥ mūṣikanirviśeṣeṣu

Compound mūṣikanirviśeṣa -

Adverb -mūṣikanirviśeṣam -mūṣikanirviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria