Declension table of ?mūṣikāñcana

Deva

MasculineSingularDualPlural
Nominativemūṣikāñcanaḥ mūṣikāñcanau mūṣikāñcanāḥ
Vocativemūṣikāñcana mūṣikāñcanau mūṣikāñcanāḥ
Accusativemūṣikāñcanam mūṣikāñcanau mūṣikāñcanān
Instrumentalmūṣikāñcanena mūṣikāñcanābhyām mūṣikāñcanaiḥ mūṣikāñcanebhiḥ
Dativemūṣikāñcanāya mūṣikāñcanābhyām mūṣikāñcanebhyaḥ
Ablativemūṣikāñcanāt mūṣikāñcanābhyām mūṣikāñcanebhyaḥ
Genitivemūṣikāñcanasya mūṣikāñcanayoḥ mūṣikāñcanānām
Locativemūṣikāñcane mūṣikāñcanayoḥ mūṣikāñcaneṣu

Compound mūṣikāñcana -

Adverb -mūṣikāñcanam -mūṣikāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria