Declension table of ?mūṣikādanta

Deva

MasculineSingularDualPlural
Nominativemūṣikādantaḥ mūṣikādantau mūṣikādantāḥ
Vocativemūṣikādanta mūṣikādantau mūṣikādantāḥ
Accusativemūṣikādantam mūṣikādantau mūṣikādantān
Instrumentalmūṣikādantena mūṣikādantābhyām mūṣikādantaiḥ mūṣikādantebhiḥ
Dativemūṣikādantāya mūṣikādantābhyām mūṣikādantebhyaḥ
Ablativemūṣikādantāt mūṣikādantābhyām mūṣikādantebhyaḥ
Genitivemūṣikādantasya mūṣikādantayoḥ mūṣikādantānām
Locativemūṣikādante mūṣikādantayoḥ mūṣikādanteṣu

Compound mūṣikādanta -

Adverb -mūṣikādantam -mūṣikādantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria