Declension table of mūṣavāhana

Deva

NeuterSingularDualPlural
Nominativemūṣavāhanam mūṣavāhane mūṣavāhanāni
Vocativemūṣavāhana mūṣavāhane mūṣavāhanāni
Accusativemūṣavāhanam mūṣavāhane mūṣavāhanāni
Instrumentalmūṣavāhanena mūṣavāhanābhyām mūṣavāhanaiḥ
Dativemūṣavāhanāya mūṣavāhanābhyām mūṣavāhanebhyaḥ
Ablativemūṣavāhanāt mūṣavāhanābhyām mūṣavāhanebhyaḥ
Genitivemūṣavāhanasya mūṣavāhanayoḥ mūṣavāhanānām
Locativemūṣavāhane mūṣavāhanayoḥ mūṣavāhaneṣu

Compound mūṣavāhana -

Adverb -mūṣavāhanam -mūṣavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria