Declension table of mūṣaka

Deva

MasculineSingularDualPlural
Nominativemūṣakaḥ mūṣakau mūṣakāḥ
Vocativemūṣaka mūṣakau mūṣakāḥ
Accusativemūṣakam mūṣakau mūṣakān
Instrumentalmūṣakeṇa mūṣakābhyām mūṣakaiḥ mūṣakebhiḥ
Dativemūṣakāya mūṣakābhyām mūṣakebhyaḥ
Ablativemūṣakāt mūṣakābhyām mūṣakebhyaḥ
Genitivemūṣakasya mūṣakayoḥ mūṣakāṇām
Locativemūṣake mūṣakayoḥ mūṣakeṣu

Compound mūṣaka -

Adverb -mūṣakam -mūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria