Declension table of mūḍhamati

Deva

MasculineSingularDualPlural
Nominativemūḍhamatiḥ mūḍhamatī mūḍhamatayaḥ
Vocativemūḍhamate mūḍhamatī mūḍhamatayaḥ
Accusativemūḍhamatim mūḍhamatī mūḍhamatīn
Instrumentalmūḍhamatinā mūḍhamatibhyām mūḍhamatibhiḥ
Dativemūḍhamataye mūḍhamatibhyām mūḍhamatibhyaḥ
Ablativemūḍhamateḥ mūḍhamatibhyām mūḍhamatibhyaḥ
Genitivemūḍhamateḥ mūḍhamatyoḥ mūḍhamatīnām
Locativemūḍhamatau mūḍhamatyoḥ mūḍhamatiṣu

Compound mūḍhamati -

Adverb -mūḍhamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria