Declension table of ?mūḍhagrāha

Deva

MasculineSingularDualPlural
Nominativemūḍhagrāhaḥ mūḍhagrāhau mūḍhagrāhāḥ
Vocativemūḍhagrāha mūḍhagrāhau mūḍhagrāhāḥ
Accusativemūḍhagrāham mūḍhagrāhau mūḍhagrāhān
Instrumentalmūḍhagrāheṇa mūḍhagrāhābhyām mūḍhagrāhaiḥ mūḍhagrāhebhiḥ
Dativemūḍhagrāhāya mūḍhagrāhābhyām mūḍhagrāhebhyaḥ
Ablativemūḍhagrāhāt mūḍhagrāhābhyām mūḍhagrāhebhyaḥ
Genitivemūḍhagrāhasya mūḍhagrāhayoḥ mūḍhagrāhāṇām
Locativemūḍhagrāhe mūḍhagrāhayoḥ mūḍhagrāheṣu

Compound mūḍhagrāha -

Adverb -mūḍhagrāham -mūḍhagrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria