Declension table of ?mūḍhagarbha

Deva

MasculineSingularDualPlural
Nominativemūḍhagarbhaḥ mūḍhagarbhau mūḍhagarbhāḥ
Vocativemūḍhagarbha mūḍhagarbhau mūḍhagarbhāḥ
Accusativemūḍhagarbham mūḍhagarbhau mūḍhagarbhān
Instrumentalmūḍhagarbheṇa mūḍhagarbhābhyām mūḍhagarbhaiḥ mūḍhagarbhebhiḥ
Dativemūḍhagarbhāya mūḍhagarbhābhyām mūḍhagarbhebhyaḥ
Ablativemūḍhagarbhāt mūḍhagarbhābhyām mūḍhagarbhebhyaḥ
Genitivemūḍhagarbhasya mūḍhagarbhayoḥ mūḍhagarbhāṇām
Locativemūḍhagarbhe mūḍhagarbhayoḥ mūḍhagarbheṣu

Compound mūḍhagarbha -

Adverb -mūḍhagarbham -mūḍhagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria