Declension table of ?mūḍhabuddhi

Deva

NeuterSingularDualPlural
Nominativemūḍhabuddhi mūḍhabuddhinī mūḍhabuddhīni
Vocativemūḍhabuddhi mūḍhabuddhinī mūḍhabuddhīni
Accusativemūḍhabuddhi mūḍhabuddhinī mūḍhabuddhīni
Instrumentalmūḍhabuddhinā mūḍhabuddhibhyām mūḍhabuddhibhiḥ
Dativemūḍhabuddhine mūḍhabuddhibhyām mūḍhabuddhibhyaḥ
Ablativemūḍhabuddhinaḥ mūḍhabuddhibhyām mūḍhabuddhibhyaḥ
Genitivemūḍhabuddhinaḥ mūḍhabuddhinoḥ mūḍhabuddhīnām
Locativemūḍhabuddhini mūḍhabuddhinoḥ mūḍhabuddhiṣu

Compound mūḍhabuddhi -

Adverb -mūḍhabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria