Declension table of ?mūḍhātman

Deva

NeuterSingularDualPlural
Nominativemūḍhātma mūḍhātmanī mūḍhātmāni
Vocativemūḍhātman mūḍhātma mūḍhātmanī mūḍhātmāni
Accusativemūḍhātma mūḍhātmanī mūḍhātmāni
Instrumentalmūḍhātmanā mūḍhātmabhyām mūḍhātmabhiḥ
Dativemūḍhātmane mūḍhātmabhyām mūḍhātmabhyaḥ
Ablativemūḍhātmanaḥ mūḍhātmabhyām mūḍhātmabhyaḥ
Genitivemūḍhātmanaḥ mūḍhātmanoḥ mūḍhātmanām
Locativemūḍhātmani mūḍhātmanoḥ mūḍhātmasu

Compound mūḍhātma -

Adverb -mūḍhātma -mūḍhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria