Declension table of ?mustābha

Deva

MasculineSingularDualPlural
Nominativemustābhaḥ mustābhau mustābhāḥ
Vocativemustābha mustābhau mustābhāḥ
Accusativemustābham mustābhau mustābhān
Instrumentalmustābhena mustābhābhyām mustābhaiḥ mustābhebhiḥ
Dativemustābhāya mustābhābhyām mustābhebhyaḥ
Ablativemustābhāt mustābhābhyām mustābhebhyaḥ
Genitivemustābhasya mustābhayoḥ mustābhānām
Locativemustābhe mustābhayoḥ mustābheṣu

Compound mustābha -

Adverb -mustābham -mustābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria