Declension table of ?muruṇṭaka

Deva

MasculineSingularDualPlural
Nominativemuruṇṭakaḥ muruṇṭakau muruṇṭakāḥ
Vocativemuruṇṭaka muruṇṭakau muruṇṭakāḥ
Accusativemuruṇṭakam muruṇṭakau muruṇṭakān
Instrumentalmuruṇṭakena muruṇṭakābhyām muruṇṭakaiḥ muruṇṭakebhiḥ
Dativemuruṇṭakāya muruṇṭakābhyām muruṇṭakebhyaḥ
Ablativemuruṇṭakāt muruṇṭakābhyām muruṇṭakebhyaḥ
Genitivemuruṇṭakasya muruṇṭakayoḥ muruṇṭakānām
Locativemuruṇṭake muruṇṭakayoḥ muruṇṭakeṣu

Compound muruṇṭaka -

Adverb -muruṇṭakam -muruṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria